Singular | Dual | Plural | |
Nominative |
काल्यः
kālyaḥ |
काल्यौ
kālyau |
काल्याः
kālyāḥ |
Vocative |
काल्य
kālya |
काल्यौ
kālyau |
काल्याः
kālyāḥ |
Accusative |
काल्यम्
kālyam |
काल्यौ
kālyau |
काल्यान्
kālyān |
Instrumental |
काल्येन
kālyena |
काल्याभ्याम्
kālyābhyām |
काल्यैः
kālyaiḥ |
Dative |
काल्याय
kālyāya |
काल्याभ्याम्
kālyābhyām |
काल्येभ्यः
kālyebhyaḥ |
Ablative |
काल्यात्
kālyāt |
काल्याभ्याम्
kālyābhyām |
काल्येभ्यः
kālyebhyaḥ |
Genitive |
काल्यस्य
kālyasya |
काल्ययोः
kālyayoḥ |
काल्यानाम्
kālyānām |
Locative |
काल्ये
kālye |
काल्ययोः
kālyayoḥ |
काल्येषु
kālyeṣu |