Sanskrit tools

Sanskrit declension


Declension of काल्य kālya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative काल्यः kālyaḥ
काल्यौ kālyau
काल्याः kālyāḥ
Vocative काल्य kālya
काल्यौ kālyau
काल्याः kālyāḥ
Accusative काल्यम् kālyam
काल्यौ kālyau
काल्यान् kālyān
Instrumental काल्येन kālyena
काल्याभ्याम् kālyābhyām
काल्यैः kālyaiḥ
Dative काल्याय kālyāya
काल्याभ्याम् kālyābhyām
काल्येभ्यः kālyebhyaḥ
Ablative काल्यात् kālyāt
काल्याभ्याम् kālyābhyām
काल्येभ्यः kālyebhyaḥ
Genitive काल्यस्य kālyasya
काल्ययोः kālyayoḥ
काल्यानाम् kālyānām
Locative काल्ये kālye
काल्ययोः kālyayoḥ
काल्येषु kālyeṣu