Sanskrit tools

Sanskrit declension


Declension of काल्या kālyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative काल्या kālyā
काल्ये kālye
काल्याः kālyāḥ
Vocative काल्ये kālye
काल्ये kālye
काल्याः kālyāḥ
Accusative काल्याम् kālyām
काल्ये kālye
काल्याः kālyāḥ
Instrumental काल्यया kālyayā
काल्याभ्याम् kālyābhyām
काल्याभिः kālyābhiḥ
Dative काल्यायै kālyāyai
काल्याभ्याम् kālyābhyām
काल्याभ्यः kālyābhyaḥ
Ablative काल्यायाः kālyāyāḥ
काल्याभ्याम् kālyābhyām
काल्याभ्यः kālyābhyaḥ
Genitive काल्यायाः kālyāyāḥ
काल्ययोः kālyayoḥ
काल्यानाम् kālyānām
Locative काल्यायाम् kālyāyām
काल्ययोः kālyayoḥ
काल्यासु kālyāsu