Sanskrit tools

Sanskrit declension


Declension of कालकूटि kālakūṭi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालकूटिः kālakūṭiḥ
कालकूटी kālakūṭī
कालकूटयः kālakūṭayaḥ
Vocative कालकूटे kālakūṭe
कालकूटी kālakūṭī
कालकूटयः kālakūṭayaḥ
Accusative कालकूटिम् kālakūṭim
कालकूटी kālakūṭī
कालकूटीन् kālakūṭīn
Instrumental कालकूटिना kālakūṭinā
कालकूटिभ्याम् kālakūṭibhyām
कालकूटिभिः kālakūṭibhiḥ
Dative कालकूटये kālakūṭaye
कालकूटिभ्याम् kālakūṭibhyām
कालकूटिभ्यः kālakūṭibhyaḥ
Ablative कालकूटेः kālakūṭeḥ
कालकूटिभ्याम् kālakūṭibhyām
कालकूटिभ्यः kālakūṭibhyaḥ
Genitive कालकूटेः kālakūṭeḥ
कालकूट्योः kālakūṭyoḥ
कालकूटीनाम् kālakūṭīnām
Locative कालकूटौ kālakūṭau
कालकूट्योः kālakūṭyoḥ
कालकूटिषु kālakūṭiṣu