Singular | Dual | Plural | |
Nominative |
कालकूटिः
kālakūṭiḥ |
कालकूटी
kālakūṭī |
कालकूटयः
kālakūṭayaḥ |
Vocative |
कालकूटे
kālakūṭe |
कालकूटी
kālakūṭī |
कालकूटयः
kālakūṭayaḥ |
Accusative |
कालकूटिम्
kālakūṭim |
कालकूटी
kālakūṭī |
कालकूटीन्
kālakūṭīn |
Instrumental |
कालकूटिना
kālakūṭinā |
कालकूटिभ्याम्
kālakūṭibhyām |
कालकूटिभिः
kālakūṭibhiḥ |
Dative |
कालकूटये
kālakūṭaye |
कालकूटिभ्याम्
kālakūṭibhyām |
कालकूटिभ्यः
kālakūṭibhyaḥ |
Ablative |
कालकूटेः
kālakūṭeḥ |
कालकूटिभ्याम्
kālakūṭibhyām |
कालकूटिभ्यः
kālakūṭibhyaḥ |
Genitive |
कालकूटेः
kālakūṭeḥ |
कालकूट्योः
kālakūṭyoḥ |
कालकूटीनाम्
kālakūṭīnām |
Locative |
कालकूटौ
kālakūṭau |
कालकूट्योः
kālakūṭyoḥ |
कालकूटिषु
kālakūṭiṣu |