Sanskrit tools

Sanskrit declension


Declension of कालङ्कत kālaṅkata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालङ्कतः kālaṅkataḥ
कालङ्कतौ kālaṅkatau
कालङ्कताः kālaṅkatāḥ
Vocative कालङ्कत kālaṅkata
कालङ्कतौ kālaṅkatau
कालङ्कताः kālaṅkatāḥ
Accusative कालङ्कतम् kālaṅkatam
कालङ्कतौ kālaṅkatau
कालङ्कतान् kālaṅkatān
Instrumental कालङ्कतेन kālaṅkatena
कालङ्कताभ्याम् kālaṅkatābhyām
कालङ्कतैः kālaṅkataiḥ
Dative कालङ्कताय kālaṅkatāya
कालङ्कताभ्याम् kālaṅkatābhyām
कालङ्कतेभ्यः kālaṅkatebhyaḥ
Ablative कालङ्कतात् kālaṅkatāt
कालङ्कताभ्याम् kālaṅkatābhyām
कालङ्कतेभ्यः kālaṅkatebhyaḥ
Genitive कालङ्कतस्य kālaṅkatasya
कालङ्कतयोः kālaṅkatayoḥ
कालङ्कतानाम् kālaṅkatānām
Locative कालङ्कते kālaṅkate
कालङ्कतयोः kālaṅkatayoḥ
कालङ्कतेषु kālaṅkateṣu