Sanskrit tools

Sanskrit declension


Declension of कालञ्जरक kālañjaraka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालञ्जरकम् kālañjarakam
कालञ्जरके kālañjarake
कालञ्जरकाणि kālañjarakāṇi
Vocative कालञ्जरक kālañjaraka
कालञ्जरके kālañjarake
कालञ्जरकाणि kālañjarakāṇi
Accusative कालञ्जरकम् kālañjarakam
कालञ्जरके kālañjarake
कालञ्जरकाणि kālañjarakāṇi
Instrumental कालञ्जरकेण kālañjarakeṇa
कालञ्जरकाभ्याम् kālañjarakābhyām
कालञ्जरकैः kālañjarakaiḥ
Dative कालञ्जरकाय kālañjarakāya
कालञ्जरकाभ्याम् kālañjarakābhyām
कालञ्जरकेभ्यः kālañjarakebhyaḥ
Ablative कालञ्जरकात् kālañjarakāt
कालञ्जरकाभ्याम् kālañjarakābhyām
कालञ्जरकेभ्यः kālañjarakebhyaḥ
Genitive कालञ्जरकस्य kālañjarakasya
कालञ्जरकयोः kālañjarakayoḥ
कालञ्जरकाणाम् kālañjarakāṇām
Locative कालञ्जरके kālañjarake
कालञ्जरकयोः kālañjarakayoḥ
कालञ्जरकेषु kālañjarakeṣu