Singular | Dual | Plural | |
Nominative |
कालबवी
kālabavī |
कालबविनौ
kālabavinau |
कालबविनः
kālabavinaḥ |
Vocative |
कालबविन्
kālabavin |
कालबविनौ
kālabavinau |
कालबविनः
kālabavinaḥ |
Accusative |
कालबविनम्
kālabavinam |
कालबविनौ
kālabavinau |
कालबविनः
kālabavinaḥ |
Instrumental |
कालबविना
kālabavinā |
कालबविभ्याम्
kālabavibhyām |
कालबविभिः
kālabavibhiḥ |
Dative |
कालबविने
kālabavine |
कालबविभ्याम्
kālabavibhyām |
कालबविभ्यः
kālabavibhyaḥ |
Ablative |
कालबविनः
kālabavinaḥ |
कालबविभ्याम्
kālabavibhyām |
कालबविभ्यः
kālabavibhyaḥ |
Genitive |
कालबविनः
kālabavinaḥ |
कालबविनोः
kālabavinoḥ |
कालबविनाम्
kālabavinām |
Locative |
कालबविनि
kālabavini |
कालबविनोः
kālabavinoḥ |
कालबविषु
kālabaviṣu |