Singular | Dual | Plural | |
Nominative |
कालवः
kālavaḥ |
कालवौ
kālavau |
कालवाः
kālavāḥ |
Vocative |
कालव
kālava |
कालवौ
kālavau |
कालवाः
kālavāḥ |
Accusative |
कालवम्
kālavam |
कालवौ
kālavau |
कालवान्
kālavān |
Instrumental |
कालवेन
kālavena |
कालवाभ्याम्
kālavābhyām |
कालवैः
kālavaiḥ |
Dative |
कालवाय
kālavāya |
कालवाभ्याम्
kālavābhyām |
कालवेभ्यः
kālavebhyaḥ |
Ablative |
कालवात्
kālavāt |
कालवाभ्याम्
kālavābhyām |
कालवेभ्यः
kālavebhyaḥ |
Genitive |
कालवस्य
kālavasya |
कालवयोः
kālavayoḥ |
कालवानाम्
kālavānām |
Locative |
कालवे
kālave |
कालवयोः
kālavayoḥ |
कालवेषु
kālaveṣu |