Singular | Dual | Plural | |
Nominative |
कालापकम्
kālāpakam |
कालापके
kālāpake |
कालापकानि
kālāpakāni |
Vocative |
कालापक
kālāpaka |
कालापके
kālāpake |
कालापकानि
kālāpakāni |
Accusative |
कालापकम्
kālāpakam |
कालापके
kālāpake |
कालापकानि
kālāpakāni |
Instrumental |
कालापकेन
kālāpakena |
कालापकाभ्याम्
kālāpakābhyām |
कालापकैः
kālāpakaiḥ |
Dative |
कालापकाय
kālāpakāya |
कालापकाभ्याम्
kālāpakābhyām |
कालापकेभ्यः
kālāpakebhyaḥ |
Ablative |
कालापकात्
kālāpakāt |
कालापकाभ्याम्
kālāpakābhyām |
कालापकेभ्यः
kālāpakebhyaḥ |
Genitive |
कालापकस्य
kālāpakasya |
कालापकयोः
kālāpakayoḥ |
कालापकानाम्
kālāpakānām |
Locative |
कालापके
kālāpake |
कालापकयोः
kālāpakayoḥ |
कालापकेषु
kālāpakeṣu |