Sanskrit tools

Sanskrit declension


Declension of कालापक kālāpaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालापकम् kālāpakam
कालापके kālāpake
कालापकानि kālāpakāni
Vocative कालापक kālāpaka
कालापके kālāpake
कालापकानि kālāpakāni
Accusative कालापकम् kālāpakam
कालापके kālāpake
कालापकानि kālāpakāni
Instrumental कालापकेन kālāpakena
कालापकाभ्याम् kālāpakābhyām
कालापकैः kālāpakaiḥ
Dative कालापकाय kālāpakāya
कालापकाभ्याम् kālāpakābhyām
कालापकेभ्यः kālāpakebhyaḥ
Ablative कालापकात् kālāpakāt
कालापकाभ्याम् kālāpakābhyām
कालापकेभ्यः kālāpakebhyaḥ
Genitive कालापकस्य kālāpakasya
कालापकयोः kālāpakayoḥ
कालापकानाम् kālāpakānām
Locative कालापके kālāpake
कालापकयोः kālāpakayoḥ
कालापकेषु kālāpakeṣu