Sanskrit tools

Sanskrit declension


Declension of कालिङ्ग kāliṅga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालिङ्गम् kāliṅgam
कालिङ्गे kāliṅge
कालिङ्गानि kāliṅgāni
Vocative कालिङ्ग kāliṅga
कालिङ्गे kāliṅge
कालिङ्गानि kāliṅgāni
Accusative कालिङ्गम् kāliṅgam
कालिङ्गे kāliṅge
कालिङ्गानि kāliṅgāni
Instrumental कालिङ्गेन kāliṅgena
कालिङ्गाभ्याम् kāliṅgābhyām
कालिङ्गैः kāliṅgaiḥ
Dative कालिङ्गाय kāliṅgāya
कालिङ्गाभ्याम् kāliṅgābhyām
कालिङ्गेभ्यः kāliṅgebhyaḥ
Ablative कालिङ्गात् kāliṅgāt
कालिङ्गाभ्याम् kāliṅgābhyām
कालिङ्गेभ्यः kāliṅgebhyaḥ
Genitive कालिङ्गस्य kāliṅgasya
कालिङ्गयोः kāliṅgayoḥ
कालिङ्गानाम् kāliṅgānām
Locative कालिङ्गे kāliṅge
कालिङ्गयोः kāliṅgayoḥ
कालिङ्गेषु kāliṅgeṣu