Sanskrit tools

Sanskrit declension


Declension of कालिङ्गक kāliṅgaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालिङ्गकः kāliṅgakaḥ
कालिङ्गकौ kāliṅgakau
कालिङ्गकाः kāliṅgakāḥ
Vocative कालिङ्गक kāliṅgaka
कालिङ्गकौ kāliṅgakau
कालिङ्गकाः kāliṅgakāḥ
Accusative कालिङ्गकम् kāliṅgakam
कालिङ्गकौ kāliṅgakau
कालिङ्गकान् kāliṅgakān
Instrumental कालिङ्गकेन kāliṅgakena
कालिङ्गकाभ्याम् kāliṅgakābhyām
कालिङ्गकैः kāliṅgakaiḥ
Dative कालिङ्गकाय kāliṅgakāya
कालिङ्गकाभ्याम् kāliṅgakābhyām
कालिङ्गकेभ्यः kāliṅgakebhyaḥ
Ablative कालिङ्गकात् kāliṅgakāt
कालिङ्गकाभ्याम् kāliṅgakābhyām
कालिङ्गकेभ्यः kāliṅgakebhyaḥ
Genitive कालिङ्गकस्य kāliṅgakasya
कालिङ्गकयोः kāliṅgakayoḥ
कालिङ्गकानाम् kāliṅgakānām
Locative कालिङ्गके kāliṅgake
कालिङ्गकयोः kāliṅgakayoḥ
कालिङ्गकेषु kāliṅgakeṣu