Sanskrit tools

Sanskrit declension


Declension of कालिङ्गिका kāliṅgikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालिङ्गिका kāliṅgikā
कालिङ्गिके kāliṅgike
कालिङ्गिकाः kāliṅgikāḥ
Vocative कालिङ्गिके kāliṅgike
कालिङ्गिके kāliṅgike
कालिङ्गिकाः kāliṅgikāḥ
Accusative कालिङ्गिकाम् kāliṅgikām
कालिङ्गिके kāliṅgike
कालिङ्गिकाः kāliṅgikāḥ
Instrumental कालिङ्गिकया kāliṅgikayā
कालिङ्गिकाभ्याम् kāliṅgikābhyām
कालिङ्गिकाभिः kāliṅgikābhiḥ
Dative कालिङ्गिकायै kāliṅgikāyai
कालिङ्गिकाभ्याम् kāliṅgikābhyām
कालिङ्गिकाभ्यः kāliṅgikābhyaḥ
Ablative कालिङ्गिकायाः kāliṅgikāyāḥ
कालिङ्गिकाभ्याम् kāliṅgikābhyām
कालिङ्गिकाभ्यः kāliṅgikābhyaḥ
Genitive कालिङ्गिकायाः kāliṅgikāyāḥ
कालिङ्गिकयोः kāliṅgikayoḥ
कालिङ्गिकानाम् kāliṅgikānām
Locative कालिङ्गिकायाम् kāliṅgikāyām
कालिङ्गिकयोः kāliṅgikayoḥ
कालिङ्गिकासु kāliṅgikāsu