| Singular | Dual | Plural |
Nominative |
कालिदासः
kālidāsaḥ
|
कालिदासौ
kālidāsau
|
कालिदासाः
kālidāsāḥ
|
Vocative |
कालिदास
kālidāsa
|
कालिदासौ
kālidāsau
|
कालिदासाः
kālidāsāḥ
|
Accusative |
कालिदासम्
kālidāsam
|
कालिदासौ
kālidāsau
|
कालिदासान्
kālidāsān
|
Instrumental |
कालिदासेन
kālidāsena
|
कालिदासाभ्याम्
kālidāsābhyām
|
कालिदासैः
kālidāsaiḥ
|
Dative |
कालिदासाय
kālidāsāya
|
कालिदासाभ्याम्
kālidāsābhyām
|
कालिदासेभ्यः
kālidāsebhyaḥ
|
Ablative |
कालिदासात्
kālidāsāt
|
कालिदासाभ्याम्
kālidāsābhyām
|
कालिदासेभ्यः
kālidāsebhyaḥ
|
Genitive |
कालिदासस्य
kālidāsasya
|
कालिदासयोः
kālidāsayoḥ
|
कालिदासानाम्
kālidāsānām
|
Locative |
कालिदासे
kālidāse
|
कालिदासयोः
kālidāsayoḥ
|
कालिदासेषु
kālidāseṣu
|