Sanskrit tools

Sanskrit declension


Declension of कालिदास kālidāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालिदासः kālidāsaḥ
कालिदासौ kālidāsau
कालिदासाः kālidāsāḥ
Vocative कालिदास kālidāsa
कालिदासौ kālidāsau
कालिदासाः kālidāsāḥ
Accusative कालिदासम् kālidāsam
कालिदासौ kālidāsau
कालिदासान् kālidāsān
Instrumental कालिदासेन kālidāsena
कालिदासाभ्याम् kālidāsābhyām
कालिदासैः kālidāsaiḥ
Dative कालिदासाय kālidāsāya
कालिदासाभ्याम् kālidāsābhyām
कालिदासेभ्यः kālidāsebhyaḥ
Ablative कालिदासात् kālidāsāt
कालिदासाभ्याम् kālidāsābhyām
कालिदासेभ्यः kālidāsebhyaḥ
Genitive कालिदासस्य kālidāsasya
कालिदासयोः kālidāsayoḥ
कालिदासानाम् kālidāsānām
Locative कालिदासे kālidāse
कालिदासयोः kālidāsayoḥ
कालिदासेषु kālidāseṣu