Sanskrit tools

Sanskrit declension


Declension of कालिदासक kālidāsaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालिदासकः kālidāsakaḥ
कालिदासकौ kālidāsakau
कालिदासकाः kālidāsakāḥ
Vocative कालिदासक kālidāsaka
कालिदासकौ kālidāsakau
कालिदासकाः kālidāsakāḥ
Accusative कालिदासकम् kālidāsakam
कालिदासकौ kālidāsakau
कालिदासकान् kālidāsakān
Instrumental कालिदासकेन kālidāsakena
कालिदासकाभ्याम् kālidāsakābhyām
कालिदासकैः kālidāsakaiḥ
Dative कालिदासकाय kālidāsakāya
कालिदासकाभ्याम् kālidāsakābhyām
कालिदासकेभ्यः kālidāsakebhyaḥ
Ablative कालिदासकात् kālidāsakāt
कालिदासकाभ्याम् kālidāsakābhyām
कालिदासकेभ्यः kālidāsakebhyaḥ
Genitive कालिदासकस्य kālidāsakasya
कालिदासकयोः kālidāsakayoḥ
कालिदासकानाम् kālidāsakānām
Locative कालिदासके kālidāsake
कालिदासकयोः kālidāsakayoḥ
कालिदासकेषु kālidāsakeṣu