| Singular | Dual | Plural |
Nominative |
कालिदासकः
kālidāsakaḥ
|
कालिदासकौ
kālidāsakau
|
कालिदासकाः
kālidāsakāḥ
|
Vocative |
कालिदासक
kālidāsaka
|
कालिदासकौ
kālidāsakau
|
कालिदासकाः
kālidāsakāḥ
|
Accusative |
कालिदासकम्
kālidāsakam
|
कालिदासकौ
kālidāsakau
|
कालिदासकान्
kālidāsakān
|
Instrumental |
कालिदासकेन
kālidāsakena
|
कालिदासकाभ्याम्
kālidāsakābhyām
|
कालिदासकैः
kālidāsakaiḥ
|
Dative |
कालिदासकाय
kālidāsakāya
|
कालिदासकाभ्याम्
kālidāsakābhyām
|
कालिदासकेभ्यः
kālidāsakebhyaḥ
|
Ablative |
कालिदासकात्
kālidāsakāt
|
कालिदासकाभ्याम्
kālidāsakābhyām
|
कालिदासकेभ्यः
kālidāsakebhyaḥ
|
Genitive |
कालिदासकस्य
kālidāsakasya
|
कालिदासकयोः
kālidāsakayoḥ
|
कालिदासकानाम्
kālidāsakānām
|
Locative |
कालिदासके
kālidāsake
|
कालिदासकयोः
kālidāsakayoḥ
|
कालिदासकेषु
kālidāsakeṣu
|