Singular | Dual | Plural | |
Nominative |
कालिन्दः
kālindaḥ |
कालिन्दौ
kālindau |
कालिन्दाः
kālindāḥ |
Vocative |
कालिन्द
kālinda |
कालिन्दौ
kālindau |
कालिन्दाः
kālindāḥ |
Accusative |
कालिन्दम्
kālindam |
कालिन्दौ
kālindau |
कालिन्दान्
kālindān |
Instrumental |
कालिन्देन
kālindena |
कालिन्दाभ्याम्
kālindābhyām |
कालिन्दैः
kālindaiḥ |
Dative |
कालिन्दाय
kālindāya |
कालिन्दाभ्याम्
kālindābhyām |
कालिन्देभ्यः
kālindebhyaḥ |
Ablative |
कालिन्दात्
kālindāt |
कालिन्दाभ्याम्
kālindābhyām |
कालिन्देभ्यः
kālindebhyaḥ |
Genitive |
कालिन्दस्य
kālindasya |
कालिन्दयोः
kālindayoḥ |
कालिन्दानाम्
kālindānām |
Locative |
कालिन्दे
kālinde |
कालिन्दयोः
kālindayoḥ |
कालिन्देषु
kālindeṣu |