Sanskrit tools

Sanskrit declension


Declension of कालिन्द kālinda, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालिन्दम् kālindam
कालिन्दे kālinde
कालिन्दानि kālindāni
Vocative कालिन्द kālinda
कालिन्दे kālinde
कालिन्दानि kālindāni
Accusative कालिन्दम् kālindam
कालिन्दे kālinde
कालिन्दानि kālindāni
Instrumental कालिन्देन kālindena
कालिन्दाभ्याम् kālindābhyām
कालिन्दैः kālindaiḥ
Dative कालिन्दाय kālindāya
कालिन्दाभ्याम् kālindābhyām
कालिन्देभ्यः kālindebhyaḥ
Ablative कालिन्दात् kālindāt
कालिन्दाभ्याम् kālindābhyām
कालिन्देभ्यः kālindebhyaḥ
Genitive कालिन्दस्य kālindasya
कालिन्दयोः kālindayoḥ
कालिन्दानाम् kālindānām
Locative कालिन्दे kālinde
कालिन्दयोः kālindayoḥ
कालिन्देषु kālindeṣu