| Singular | Dual | Plural |
Nominative |
कालिन्दकम्
kālindakam
|
कालिन्दके
kālindake
|
कालिन्दकानि
kālindakāni
|
Vocative |
कालिन्दक
kālindaka
|
कालिन्दके
kālindake
|
कालिन्दकानि
kālindakāni
|
Accusative |
कालिन्दकम्
kālindakam
|
कालिन्दके
kālindake
|
कालिन्दकानि
kālindakāni
|
Instrumental |
कालिन्दकेन
kālindakena
|
कालिन्दकाभ्याम्
kālindakābhyām
|
कालिन्दकैः
kālindakaiḥ
|
Dative |
कालिन्दकाय
kālindakāya
|
कालिन्दकाभ्याम्
kālindakābhyām
|
कालिन्दकेभ्यः
kālindakebhyaḥ
|
Ablative |
कालिन्दकात्
kālindakāt
|
कालिन्दकाभ्याम्
kālindakābhyām
|
कालिन्दकेभ्यः
kālindakebhyaḥ
|
Genitive |
कालिन्दकस्य
kālindakasya
|
कालिन्दकयोः
kālindakayoḥ
|
कालिन्दकानाम्
kālindakānām
|
Locative |
कालिन्दके
kālindake
|
कालिन्दकयोः
kālindakayoḥ
|
कालिन्दकेषु
kālindakeṣu
|