Sanskrit tools

Sanskrit declension


Declension of कालिन्दीकर्षण kālindīkarṣaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालिन्दीकर्षणः kālindīkarṣaṇaḥ
कालिन्दीकर्षणौ kālindīkarṣaṇau
कालिन्दीकर्षणाः kālindīkarṣaṇāḥ
Vocative कालिन्दीकर्षण kālindīkarṣaṇa
कालिन्दीकर्षणौ kālindīkarṣaṇau
कालिन्दीकर्षणाः kālindīkarṣaṇāḥ
Accusative कालिन्दीकर्षणम् kālindīkarṣaṇam
कालिन्दीकर्षणौ kālindīkarṣaṇau
कालिन्दीकर्षणान् kālindīkarṣaṇān
Instrumental कालिन्दीकर्षणेन kālindīkarṣaṇena
कालिन्दीकर्षणाभ्याम् kālindīkarṣaṇābhyām
कालिन्दीकर्षणैः kālindīkarṣaṇaiḥ
Dative कालिन्दीकर्षणाय kālindīkarṣaṇāya
कालिन्दीकर्षणाभ्याम् kālindīkarṣaṇābhyām
कालिन्दीकर्षणेभ्यः kālindīkarṣaṇebhyaḥ
Ablative कालिन्दीकर्षणात् kālindīkarṣaṇāt
कालिन्दीकर्षणाभ्याम् kālindīkarṣaṇābhyām
कालिन्दीकर्षणेभ्यः kālindīkarṣaṇebhyaḥ
Genitive कालिन्दीकर्षणस्य kālindīkarṣaṇasya
कालिन्दीकर्षणयोः kālindīkarṣaṇayoḥ
कालिन्दीकर्षणानाम् kālindīkarṣaṇānām
Locative कालिन्दीकर्षणे kālindīkarṣaṇe
कालिन्दीकर्षणयोः kālindīkarṣaṇayoḥ
कालिन्दीकर्षणेषु kālindīkarṣaṇeṣu