| Singular | Dual | Plural |
Nominative |
कालिन्दीकर्षणः
kālindīkarṣaṇaḥ
|
कालिन्दीकर्षणौ
kālindīkarṣaṇau
|
कालिन्दीकर्षणाः
kālindīkarṣaṇāḥ
|
Vocative |
कालिन्दीकर्षण
kālindīkarṣaṇa
|
कालिन्दीकर्षणौ
kālindīkarṣaṇau
|
कालिन्दीकर्षणाः
kālindīkarṣaṇāḥ
|
Accusative |
कालिन्दीकर्षणम्
kālindīkarṣaṇam
|
कालिन्दीकर्षणौ
kālindīkarṣaṇau
|
कालिन्दीकर्षणान्
kālindīkarṣaṇān
|
Instrumental |
कालिन्दीकर्षणेन
kālindīkarṣaṇena
|
कालिन्दीकर्षणाभ्याम्
kālindīkarṣaṇābhyām
|
कालिन्दीकर्षणैः
kālindīkarṣaṇaiḥ
|
Dative |
कालिन्दीकर्षणाय
kālindīkarṣaṇāya
|
कालिन्दीकर्षणाभ्याम्
kālindīkarṣaṇābhyām
|
कालिन्दीकर्षणेभ्यः
kālindīkarṣaṇebhyaḥ
|
Ablative |
कालिन्दीकर्षणात्
kālindīkarṣaṇāt
|
कालिन्दीकर्षणाभ्याम्
kālindīkarṣaṇābhyām
|
कालिन्दीकर्षणेभ्यः
kālindīkarṣaṇebhyaḥ
|
Genitive |
कालिन्दीकर्षणस्य
kālindīkarṣaṇasya
|
कालिन्दीकर्षणयोः
kālindīkarṣaṇayoḥ
|
कालिन्दीकर्षणानाम्
kālindīkarṣaṇānām
|
Locative |
कालिन्दीकर्षणे
kālindīkarṣaṇe
|
कालिन्दीकर्षणयोः
kālindīkarṣaṇayoḥ
|
कालिन्दीकर्षणेषु
kālindīkarṣaṇeṣu
|