Singular | Dual | Plural | |
Nominative |
कालिव्यः
kālivyaḥ |
कालिव्यौ
kālivyau |
कालिव्याः
kālivyāḥ |
Vocative |
कालिव्य
kālivya |
कालिव्यौ
kālivyau |
कालिव्याः
kālivyāḥ |
Accusative |
कालिव्यम्
kālivyam |
कालिव्यौ
kālivyau |
कालिव्यान्
kālivyān |
Instrumental |
कालिव्येन
kālivyena |
कालिव्याभ्याम्
kālivyābhyām |
कालिव्यैः
kālivyaiḥ |
Dative |
कालिव्याय
kālivyāya |
कालिव्याभ्याम्
kālivyābhyām |
कालिव्येभ्यः
kālivyebhyaḥ |
Ablative |
कालिव्यात्
kālivyāt |
कालिव्याभ्याम्
kālivyābhyām |
कालिव्येभ्यः
kālivyebhyaḥ |
Genitive |
कालिव्यस्य
kālivyasya |
कालिव्ययोः
kālivyayoḥ |
कालिव्यानाम्
kālivyānām |
Locative |
कालिव्ये
kālivye |
कालिव्ययोः
kālivyayoḥ |
कालिव्येषु
kālivyeṣu |