Sanskrit tools

Sanskrit declension


Declension of कालुष्य kāluṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालुष्यम् kāluṣyam
कालुष्ये kāluṣye
कालुष्याणि kāluṣyāṇi
Vocative कालुष्य kāluṣya
कालुष्ये kāluṣye
कालुष्याणि kāluṣyāṇi
Accusative कालुष्यम् kāluṣyam
कालुष्ये kāluṣye
कालुष्याणि kāluṣyāṇi
Instrumental कालुष्येण kāluṣyeṇa
कालुष्याभ्याम् kāluṣyābhyām
कालुष्यैः kāluṣyaiḥ
Dative कालुष्याय kāluṣyāya
कालुष्याभ्याम् kāluṣyābhyām
कालुष्येभ्यः kāluṣyebhyaḥ
Ablative कालुष्यात् kāluṣyāt
कालुष्याभ्याम् kāluṣyābhyām
कालुष्येभ्यः kāluṣyebhyaḥ
Genitive कालुष्यस्य kāluṣyasya
कालुष्ययोः kāluṣyayoḥ
कालुष्याणाम् kāluṣyāṇām
Locative कालुष्ये kāluṣye
कालुष्ययोः kāluṣyayoḥ
कालुष्येषु kāluṣyeṣu