Singular | Dual | Plural | |
Nominative |
कालुष्यम्
kāluṣyam |
कालुष्ये
kāluṣye |
कालुष्याणि
kāluṣyāṇi |
Vocative |
कालुष्य
kāluṣya |
कालुष्ये
kāluṣye |
कालुष्याणि
kāluṣyāṇi |
Accusative |
कालुष्यम्
kāluṣyam |
कालुष्ये
kāluṣye |
कालुष्याणि
kāluṣyāṇi |
Instrumental |
कालुष्येण
kāluṣyeṇa |
कालुष्याभ्याम्
kāluṣyābhyām |
कालुष्यैः
kāluṣyaiḥ |
Dative |
कालुष्याय
kāluṣyāya |
कालुष्याभ्याम्
kāluṣyābhyām |
कालुष्येभ्यः
kāluṣyebhyaḥ |
Ablative |
कालुष्यात्
kāluṣyāt |
कालुष्याभ्याम्
kāluṣyābhyām |
कालुष्येभ्यः
kāluṣyebhyaḥ |
Genitive |
कालुष्यस्य
kāluṣyasya |
कालुष्ययोः
kāluṣyayoḥ |
कालुष्याणाम्
kāluṣyāṇām |
Locative |
कालुष्ये
kāluṣye |
कालुष्ययोः
kāluṣyayoḥ |
कालुष्येषु
kāluṣyeṣu |