Singular | Dual | Plural | |
Nominative |
काल्पकः
kālpakaḥ |
काल्पकौ
kālpakau |
काल्पकाः
kālpakāḥ |
Vocative |
काल्पक
kālpaka |
काल्पकौ
kālpakau |
काल्पकाः
kālpakāḥ |
Accusative |
काल्पकम्
kālpakam |
काल्पकौ
kālpakau |
काल्पकान्
kālpakān |
Instrumental |
काल्पकेन
kālpakena |
काल्पकाभ्याम्
kālpakābhyām |
काल्पकैः
kālpakaiḥ |
Dative |
काल्पकाय
kālpakāya |
काल्पकाभ्याम्
kālpakābhyām |
काल्पकेभ्यः
kālpakebhyaḥ |
Ablative |
काल्पकात्
kālpakāt |
काल्पकाभ्याम्
kālpakābhyām |
काल्पकेभ्यः
kālpakebhyaḥ |
Genitive |
काल्पकस्य
kālpakasya |
काल्पकयोः
kālpakayoḥ |
काल्पकानाम्
kālpakānām |
Locative |
काल्पके
kālpake |
काल्पकयोः
kālpakayoḥ |
काल्पकेषु
kālpakeṣu |