| Singular | Dual | Plural |
Nominative |
काल्पनिका
kālpanikā
|
काल्पनिके
kālpanike
|
काल्पनिकाः
kālpanikāḥ
|
Vocative |
काल्पनिके
kālpanike
|
काल्पनिके
kālpanike
|
काल्पनिकाः
kālpanikāḥ
|
Accusative |
काल्पनिकाम्
kālpanikām
|
काल्पनिके
kālpanike
|
काल्पनिकाः
kālpanikāḥ
|
Instrumental |
काल्पनिकया
kālpanikayā
|
काल्पनिकाभ्याम्
kālpanikābhyām
|
काल्पनिकाभिः
kālpanikābhiḥ
|
Dative |
काल्पनिकायै
kālpanikāyai
|
काल्पनिकाभ्याम्
kālpanikābhyām
|
काल्पनिकाभ्यः
kālpanikābhyaḥ
|
Ablative |
काल्पनिकायाः
kālpanikāyāḥ
|
काल्पनिकाभ्याम्
kālpanikābhyām
|
काल्पनिकाभ्यः
kālpanikābhyaḥ
|
Genitive |
काल्पनिकायाः
kālpanikāyāḥ
|
काल्पनिकयोः
kālpanikayoḥ
|
काल्पनिकानाम्
kālpanikānām
|
Locative |
काल्पनिकायाम्
kālpanikāyām
|
काल्पनिकयोः
kālpanikayoḥ
|
काल्पनिकासु
kālpanikāsu
|