| Singular | Dual | Plural |
Nominative |
काल्पनिकता
kālpanikatā
|
काल्पनिकते
kālpanikate
|
काल्पनिकताः
kālpanikatāḥ
|
Vocative |
काल्पनिकते
kālpanikate
|
काल्पनिकते
kālpanikate
|
काल्पनिकताः
kālpanikatāḥ
|
Accusative |
काल्पनिकताम्
kālpanikatām
|
काल्पनिकते
kālpanikate
|
काल्पनिकताः
kālpanikatāḥ
|
Instrumental |
काल्पनिकतया
kālpanikatayā
|
काल्पनिकताभ्याम्
kālpanikatābhyām
|
काल्पनिकताभिः
kālpanikatābhiḥ
|
Dative |
काल्पनिकतायै
kālpanikatāyai
|
काल्पनिकताभ्याम्
kālpanikatābhyām
|
काल्पनिकताभ्यः
kālpanikatābhyaḥ
|
Ablative |
काल्पनिकतायाः
kālpanikatāyāḥ
|
काल्पनिकताभ्याम्
kālpanikatābhyām
|
काल्पनिकताभ्यः
kālpanikatābhyaḥ
|
Genitive |
काल्पनिकतायाः
kālpanikatāyāḥ
|
काल्पनिकतयोः
kālpanikatayoḥ
|
काल्पनिकतानाम्
kālpanikatānām
|
Locative |
काल्पनिकतायाम्
kālpanikatāyām
|
काल्पनिकतयोः
kālpanikatayoḥ
|
काल्पनिकतासु
kālpanikatāsu
|