| Singular | Dual | Plural |
Nominative |
काल्याणकम्
kālyāṇakam
|
काल्याणके
kālyāṇake
|
काल्याणकानि
kālyāṇakāni
|
Vocative |
काल्याणक
kālyāṇaka
|
काल्याणके
kālyāṇake
|
काल्याणकानि
kālyāṇakāni
|
Accusative |
काल्याणकम्
kālyāṇakam
|
काल्याणके
kālyāṇake
|
काल्याणकानि
kālyāṇakāni
|
Instrumental |
काल्याणकेन
kālyāṇakena
|
काल्याणकाभ्याम्
kālyāṇakābhyām
|
काल्याणकैः
kālyāṇakaiḥ
|
Dative |
काल्याणकाय
kālyāṇakāya
|
काल्याणकाभ्याम्
kālyāṇakābhyām
|
काल्याणकेभ्यः
kālyāṇakebhyaḥ
|
Ablative |
काल्याणकात्
kālyāṇakāt
|
काल्याणकाभ्याम्
kālyāṇakābhyām
|
काल्याणकेभ्यः
kālyāṇakebhyaḥ
|
Genitive |
काल्याणकस्य
kālyāṇakasya
|
काल्याणकयोः
kālyāṇakayoḥ
|
काल्याणकानाम्
kālyāṇakānām
|
Locative |
काल्याणके
kālyāṇake
|
काल्याणकयोः
kālyāṇakayoḥ
|
काल्याणकेषु
kālyāṇakeṣu
|