Sanskrit tools

Sanskrit declension


Declension of अक्रान्ता akrāntā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्रान्ता akrāntā
अक्रान्ते akrānte
अक्रान्ताः akrāntāḥ
Vocative अक्रान्ते akrānte
अक्रान्ते akrānte
अक्रान्ताः akrāntāḥ
Accusative अक्रान्ताम् akrāntām
अक्रान्ते akrānte
अक्रान्ताः akrāntāḥ
Instrumental अक्रान्तया akrāntayā
अक्रान्ताभ्याम् akrāntābhyām
अक्रान्ताभिः akrāntābhiḥ
Dative अक्रान्तायै akrāntāyai
अक्रान्ताभ्याम् akrāntābhyām
अक्रान्ताभ्यः akrāntābhyaḥ
Ablative अक्रान्तायाः akrāntāyāḥ
अक्रान्ताभ्याम् akrāntābhyām
अक्रान्ताभ्यः akrāntābhyaḥ
Genitive अक्रान्तायाः akrāntāyāḥ
अक्रान्तयोः akrāntayoḥ
अक्रान्तानाम् akrāntānām
Locative अक्रान्तायाम् akrāntāyām
अक्रान्तयोः akrāntayoḥ
अक्रान्तासु akrāntāsu