| Singular | Dual | Plural |
Nominative |
अक्रान्ता
akrāntā
|
अक्रान्ते
akrānte
|
अक्रान्ताः
akrāntāḥ
|
Vocative |
अक्रान्ते
akrānte
|
अक्रान्ते
akrānte
|
अक्रान्ताः
akrāntāḥ
|
Accusative |
अक्रान्ताम्
akrāntām
|
अक्रान्ते
akrānte
|
अक्रान्ताः
akrāntāḥ
|
Instrumental |
अक्रान्तया
akrāntayā
|
अक्रान्ताभ्याम्
akrāntābhyām
|
अक्रान्ताभिः
akrāntābhiḥ
|
Dative |
अक्रान्तायै
akrāntāyai
|
अक्रान्ताभ्याम्
akrāntābhyām
|
अक्रान्ताभ्यः
akrāntābhyaḥ
|
Ablative |
अक्रान्तायाः
akrāntāyāḥ
|
अक्रान्ताभ्याम्
akrāntābhyām
|
अक्रान्ताभ्यः
akrāntābhyaḥ
|
Genitive |
अक्रान्तायाः
akrāntāyāḥ
|
अक्रान्तयोः
akrāntayoḥ
|
अक्रान्तानाम्
akrāntānām
|
Locative |
अक्रान्तायाम्
akrāntāyām
|
अक्रान्तयोः
akrāntayoḥ
|
अक्रान्तासु
akrāntāsu
|