Singular | Dual | Plural | |
Nominative |
अक्रीता
akrītā |
अक्रीते
akrīte |
अक्रीताः
akrītāḥ |
Vocative |
अक्रीते
akrīte |
अक्रीते
akrīte |
अक्रीताः
akrītāḥ |
Accusative |
अक्रीताम्
akrītām |
अक्रीते
akrīte |
अक्रीताः
akrītāḥ |
Instrumental |
अक्रीतया
akrītayā |
अक्रीताभ्याम्
akrītābhyām |
अक्रीताभिः
akrītābhiḥ |
Dative |
अक्रीतायै
akrītāyai |
अक्रीताभ्याम्
akrītābhyām |
अक्रीताभ्यः
akrītābhyaḥ |
Ablative |
अक्रीतायाः
akrītāyāḥ |
अक्रीताभ्याम्
akrītābhyām |
अक्रीताभ्यः
akrītābhyaḥ |
Genitive |
अक्रीतायाः
akrītāyāḥ |
अक्रीतयोः
akrītayoḥ |
अक्रीतानाम्
akrītānām |
Locative |
अक्रीतायाम्
akrītāyām |
अक्रीतयोः
akrītayoḥ |
अक्रीतासु
akrītāsu |