| Singular | Dual | Plural |
Nominative |
अक्रुध्यान्
akrudhyān
|
अक्रुध्यन्तौ
akrudhyantau
|
अक्रुध्यन्तः
akrudhyantaḥ
|
Vocative |
अक्रुध्यन्
akrudhyan
|
अक्रुध्यन्तौ
akrudhyantau
|
अक्रुध्यन्तः
akrudhyantaḥ
|
Accusative |
अक्रुध्यन्तम्
akrudhyantam
|
अक्रुध्यन्तौ
akrudhyantau
|
अक्रुध्यतः
akrudhyataḥ
|
Instrumental |
अक्रुध्यता
akrudhyatā
|
अक्रुध्यद्भ्याम्
akrudhyadbhyām
|
अक्रुध्यद्भिः
akrudhyadbhiḥ
|
Dative |
अक्रुध्यते
akrudhyate
|
अक्रुध्यद्भ्याम्
akrudhyadbhyām
|
अक्रुध्यद्भ्यः
akrudhyadbhyaḥ
|
Ablative |
अक्रुध्यतः
akrudhyataḥ
|
अक्रुध्यद्भ्याम्
akrudhyadbhyām
|
अक्रुध्यद्भ्यः
akrudhyadbhyaḥ
|
Genitive |
अक्रुध्यतः
akrudhyataḥ
|
अक्रुध्यतोः
akrudhyatoḥ
|
अक्रुध्यताम्
akrudhyatām
|
Locative |
अक्रुध्यति
akrudhyati
|
अक्रुध्यतोः
akrudhyatoḥ
|
अक्रुध्यत्सु
akrudhyatsu
|