Sanskrit tools

Sanskrit declension


Declension of अक्रुध्यत् akrudhyat, m.

Reference(s): Müller p. 86, §190 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative अक्रुध्यान् akrudhyān
अक्रुध्यन्तौ akrudhyantau
अक्रुध्यन्तः akrudhyantaḥ
Vocative अक्रुध्यन् akrudhyan
अक्रुध्यन्तौ akrudhyantau
अक्रुध्यन्तः akrudhyantaḥ
Accusative अक्रुध्यन्तम् akrudhyantam
अक्रुध्यन्तौ akrudhyantau
अक्रुध्यतः akrudhyataḥ
Instrumental अक्रुध्यता akrudhyatā
अक्रुध्यद्भ्याम् akrudhyadbhyām
अक्रुध्यद्भिः akrudhyadbhiḥ
Dative अक्रुध्यते akrudhyate
अक्रुध्यद्भ्याम् akrudhyadbhyām
अक्रुध्यद्भ्यः akrudhyadbhyaḥ
Ablative अक्रुध्यतः akrudhyataḥ
अक्रुध्यद्भ्याम् akrudhyadbhyām
अक्रुध्यद्भ्यः akrudhyadbhyaḥ
Genitive अक्रुध्यतः akrudhyataḥ
अक्रुध्यतोः akrudhyatoḥ
अक्रुध्यताम् akrudhyatām
Locative अक्रुध्यति akrudhyati
अक्रुध्यतोः akrudhyatoḥ
अक्रुध्यत्सु akrudhyatsu