Singular | Dual | Plural | |
Nominative |
कुरुः
kuruḥ |
कुरू
kurū |
कुरवः
kuravaḥ |
Vocative |
कुरो
kuro |
कुरू
kurū |
कुरवः
kuravaḥ |
Accusative |
कुरुम्
kurum |
कुरू
kurū |
कुरूः
kurūḥ |
Instrumental |
कुर्वा
kurvā |
कुरुभ्याम्
kurubhyām |
कुरुभिः
kurubhiḥ |
Dative |
कुरवे
kurave कुर्वै kurvai |
कुरुभ्याम्
kurubhyām |
कुरुभ्यः
kurubhyaḥ |
Ablative |
कुरोः
kuroḥ कुर्वाः kurvāḥ |
कुरुभ्याम्
kurubhyām |
कुरुभ्यः
kurubhyaḥ |
Genitive |
कुरोः
kuroḥ कुर्वाः kurvāḥ |
कुर्वोः
kurvoḥ |
कुरूणाम्
kurūṇām |
Locative |
कुरौ
kurau कुर्वाम् kurvām |
कुर्वोः
kurvoḥ |
कुरुषु
kuruṣu |