Sanskrit tools

Sanskrit declension


Declension of कुरुकत kurukata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुरुकतः kurukataḥ
कुरुकतौ kurukatau
कुरुकताः kurukatāḥ
Vocative कुरुकत kurukata
कुरुकतौ kurukatau
कुरुकताः kurukatāḥ
Accusative कुरुकतम् kurukatam
कुरुकतौ kurukatau
कुरुकतान् kurukatān
Instrumental कुरुकतेन kurukatena
कुरुकताभ्याम् kurukatābhyām
कुरुकतैः kurukataiḥ
Dative कुरुकताय kurukatāya
कुरुकताभ्याम् kurukatābhyām
कुरुकतेभ्यः kurukatebhyaḥ
Ablative कुरुकतात् kurukatāt
कुरुकताभ्याम् kurukatābhyām
कुरुकतेभ्यः kurukatebhyaḥ
Genitive कुरुकतस्य kurukatasya
कुरुकतयोः kurukatayoḥ
कुरुकतानाम् kurukatānām
Locative कुरुकते kurukate
कुरुकतयोः kurukatayoḥ
कुरुकतेषु kurukateṣu