Sanskrit tools

Sanskrit declension


Declension of कुरुगार्हपत kurugārhapata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुरुगार्हपतम् kurugārhapatam
कुरुगार्हपते kurugārhapate
कुरुगार्हपतानि kurugārhapatāni
Vocative कुरुगार्हपत kurugārhapata
कुरुगार्हपते kurugārhapate
कुरुगार्हपतानि kurugārhapatāni
Accusative कुरुगार्हपतम् kurugārhapatam
कुरुगार्हपते kurugārhapate
कुरुगार्हपतानि kurugārhapatāni
Instrumental कुरुगार्हपतेन kurugārhapatena
कुरुगार्हपताभ्याम् kurugārhapatābhyām
कुरुगार्हपतैः kurugārhapataiḥ
Dative कुरुगार्हपताय kurugārhapatāya
कुरुगार्हपताभ्याम् kurugārhapatābhyām
कुरुगार्हपतेभ्यः kurugārhapatebhyaḥ
Ablative कुरुगार्हपतात् kurugārhapatāt
कुरुगार्हपताभ्याम् kurugārhapatābhyām
कुरुगार्हपतेभ्यः kurugārhapatebhyaḥ
Genitive कुरुगार्हपतस्य kurugārhapatasya
कुरुगार्हपतयोः kurugārhapatayoḥ
कुरुगार्हपतानाम् kurugārhapatānām
Locative कुरुगार्हपते kurugārhapate
कुरुगार्हपतयोः kurugārhapatayoḥ
कुरुगार्हपतेषु kurugārhapateṣu