| Singular | Dual | Plural |
Nominative |
कुरुगार्हपतम्
kurugārhapatam
|
कुरुगार्हपते
kurugārhapate
|
कुरुगार्हपतानि
kurugārhapatāni
|
Vocative |
कुरुगार्हपत
kurugārhapata
|
कुरुगार्हपते
kurugārhapate
|
कुरुगार्हपतानि
kurugārhapatāni
|
Accusative |
कुरुगार्हपतम्
kurugārhapatam
|
कुरुगार्हपते
kurugārhapate
|
कुरुगार्हपतानि
kurugārhapatāni
|
Instrumental |
कुरुगार्हपतेन
kurugārhapatena
|
कुरुगार्हपताभ्याम्
kurugārhapatābhyām
|
कुरुगार्हपतैः
kurugārhapataiḥ
|
Dative |
कुरुगार्हपताय
kurugārhapatāya
|
कुरुगार्हपताभ्याम्
kurugārhapatābhyām
|
कुरुगार्हपतेभ्यः
kurugārhapatebhyaḥ
|
Ablative |
कुरुगार्हपतात्
kurugārhapatāt
|
कुरुगार्हपताभ्याम्
kurugārhapatābhyām
|
कुरुगार्हपतेभ्यः
kurugārhapatebhyaḥ
|
Genitive |
कुरुगार्हपतस्य
kurugārhapatasya
|
कुरुगार्हपतयोः
kurugārhapatayoḥ
|
कुरुगार्हपतानाम्
kurugārhapatānām
|
Locative |
कुरुगार्हपते
kurugārhapate
|
कुरुगार्हपतयोः
kurugārhapatayoḥ
|
कुरुगार्हपतेषु
kurugārhapateṣu
|