Sanskrit tools

Sanskrit declension


Declension of कुरुतीर्थ kurutīrtha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुरुतीर्थम् kurutīrtham
कुरुतीर्थे kurutīrthe
कुरुतीर्थानि kurutīrthāni
Vocative कुरुतीर्थ kurutīrtha
कुरुतीर्थे kurutīrthe
कुरुतीर्थानि kurutīrthāni
Accusative कुरुतीर्थम् kurutīrtham
कुरुतीर्थे kurutīrthe
कुरुतीर्थानि kurutīrthāni
Instrumental कुरुतीर्थेन kurutīrthena
कुरुतीर्थाभ्याम् kurutīrthābhyām
कुरुतीर्थैः kurutīrthaiḥ
Dative कुरुतीर्थाय kurutīrthāya
कुरुतीर्थाभ्याम् kurutīrthābhyām
कुरुतीर्थेभ्यः kurutīrthebhyaḥ
Ablative कुरुतीर्थात् kurutīrthāt
कुरुतीर्थाभ्याम् kurutīrthābhyām
कुरुतीर्थेभ्यः kurutīrthebhyaḥ
Genitive कुरुतीर्थस्य kurutīrthasya
कुरुतीर्थयोः kurutīrthayoḥ
कुरुतीर्थानाम् kurutīrthānām
Locative कुरुतीर्थे kurutīrthe
कुरुतीर्थयोः kurutīrthayoḥ
कुरुतीर्थेषु kurutīrtheṣu