| Singular | Dual | Plural |
Nominative |
कुरुतीर्थम्
kurutīrtham
|
कुरुतीर्थे
kurutīrthe
|
कुरुतीर्थानि
kurutīrthāni
|
Vocative |
कुरुतीर्थ
kurutīrtha
|
कुरुतीर्थे
kurutīrthe
|
कुरुतीर्थानि
kurutīrthāni
|
Accusative |
कुरुतीर्थम्
kurutīrtham
|
कुरुतीर्थे
kurutīrthe
|
कुरुतीर्थानि
kurutīrthāni
|
Instrumental |
कुरुतीर्थेन
kurutīrthena
|
कुरुतीर्थाभ्याम्
kurutīrthābhyām
|
कुरुतीर्थैः
kurutīrthaiḥ
|
Dative |
कुरुतीर्थाय
kurutīrthāya
|
कुरुतीर्थाभ्याम्
kurutīrthābhyām
|
कुरुतीर्थेभ्यः
kurutīrthebhyaḥ
|
Ablative |
कुरुतीर्थात्
kurutīrthāt
|
कुरुतीर्थाभ्याम्
kurutīrthābhyām
|
कुरुतीर्थेभ्यः
kurutīrthebhyaḥ
|
Genitive |
कुरुतीर्थस्य
kurutīrthasya
|
कुरुतीर्थयोः
kurutīrthayoḥ
|
कुरुतीर्थानाम्
kurutīrthānām
|
Locative |
कुरुतीर्थे
kurutīrthe
|
कुरुतीर्थयोः
kurutīrthayoḥ
|
कुरुतीर्थेषु
kurutīrtheṣu
|