| Singular | Dual | Plural |
Nominative |
कुरुनदिका
kurunadikā
|
कुरुनदिके
kurunadike
|
कुरुनदिकाः
kurunadikāḥ
|
Vocative |
कुरुनदिके
kurunadike
|
कुरुनदिके
kurunadike
|
कुरुनदिकाः
kurunadikāḥ
|
Accusative |
कुरुनदिकाम्
kurunadikām
|
कुरुनदिके
kurunadike
|
कुरुनदिकाः
kurunadikāḥ
|
Instrumental |
कुरुनदिकया
kurunadikayā
|
कुरुनदिकाभ्याम्
kurunadikābhyām
|
कुरुनदिकाभिः
kurunadikābhiḥ
|
Dative |
कुरुनदिकायै
kurunadikāyai
|
कुरुनदिकाभ्याम्
kurunadikābhyām
|
कुरुनदिकाभ्यः
kurunadikābhyaḥ
|
Ablative |
कुरुनदिकायाः
kurunadikāyāḥ
|
कुरुनदिकाभ्याम्
kurunadikābhyām
|
कुरुनदिकाभ्यः
kurunadikābhyaḥ
|
Genitive |
कुरुनदिकायाः
kurunadikāyāḥ
|
कुरुनदिकयोः
kurunadikayoḥ
|
कुरुनदिकानाम्
kurunadikānām
|
Locative |
कुरुनदिकायाम्
kurunadikāyām
|
कुरुनदिकयोः
kurunadikayoḥ
|
कुरुनदिकासु
kurunadikāsu
|