Sanskrit tools

Sanskrit declension


Declension of कुरुपञ्चाल kurupañcāla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुरुपञ्चालः kurupañcālaḥ
कुरुपञ्चालौ kurupañcālau
कुरुपञ्चालाः kurupañcālāḥ
Vocative कुरुपञ्चाल kurupañcāla
कुरुपञ्चालौ kurupañcālau
कुरुपञ्चालाः kurupañcālāḥ
Accusative कुरुपञ्चालम् kurupañcālam
कुरुपञ्चालौ kurupañcālau
कुरुपञ्चालान् kurupañcālān
Instrumental कुरुपञ्चालेन kurupañcālena
कुरुपञ्चालाभ्याम् kurupañcālābhyām
कुरुपञ्चालैः kurupañcālaiḥ
Dative कुरुपञ्चालाय kurupañcālāya
कुरुपञ्चालाभ्याम् kurupañcālābhyām
कुरुपञ्चालेभ्यः kurupañcālebhyaḥ
Ablative कुरुपञ्चालात् kurupañcālāt
कुरुपञ्चालाभ्याम् kurupañcālābhyām
कुरुपञ्चालेभ्यः kurupañcālebhyaḥ
Genitive कुरुपञ्चालस्य kurupañcālasya
कुरुपञ्चालयोः kurupañcālayoḥ
कुरुपञ्चालानाम् kurupañcālānām
Locative कुरुपञ्चाले kurupañcāle
कुरुपञ्चालयोः kurupañcālayoḥ
कुरुपञ्चालेषु kurupañcāleṣu