| Singular | Dual | Plural |
Nominative |
कुरुपथः
kurupathaḥ
|
कुरुपथौ
kurupathau
|
कुरुपथाः
kurupathāḥ
|
Vocative |
कुरुपथ
kurupatha
|
कुरुपथौ
kurupathau
|
कुरुपथाः
kurupathāḥ
|
Accusative |
कुरुपथम्
kurupatham
|
कुरुपथौ
kurupathau
|
कुरुपथान्
kurupathān
|
Instrumental |
कुरुपथेन
kurupathena
|
कुरुपथाभ्याम्
kurupathābhyām
|
कुरुपथैः
kurupathaiḥ
|
Dative |
कुरुपथाय
kurupathāya
|
कुरुपथाभ्याम्
kurupathābhyām
|
कुरुपथेभ्यः
kurupathebhyaḥ
|
Ablative |
कुरुपथात्
kurupathāt
|
कुरुपथाभ्याम्
kurupathābhyām
|
कुरुपथेभ्यः
kurupathebhyaḥ
|
Genitive |
कुरुपथस्य
kurupathasya
|
कुरुपथयोः
kurupathayoḥ
|
कुरुपथानाम्
kurupathānām
|
Locative |
कुरुपथे
kurupathe
|
कुरुपथयोः
kurupathayoḥ
|
कुरुपथेषु
kurupatheṣu
|