Sanskrit tools

Sanskrit declension


Declension of कुरुपाण्डव kurupāṇḍava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुरुपाण्डवः kurupāṇḍavaḥ
कुरुपाण्डवौ kurupāṇḍavau
कुरुपाण्डवाः kurupāṇḍavāḥ
Vocative कुरुपाण्डव kurupāṇḍava
कुरुपाण्डवौ kurupāṇḍavau
कुरुपाण्डवाः kurupāṇḍavāḥ
Accusative कुरुपाण्डवम् kurupāṇḍavam
कुरुपाण्डवौ kurupāṇḍavau
कुरुपाण्डवान् kurupāṇḍavān
Instrumental कुरुपाण्डवेन kurupāṇḍavena
कुरुपाण्डवाभ्याम् kurupāṇḍavābhyām
कुरुपाण्डवैः kurupāṇḍavaiḥ
Dative कुरुपाण्डवाय kurupāṇḍavāya
कुरुपाण्डवाभ्याम् kurupāṇḍavābhyām
कुरुपाण्डवेभ्यः kurupāṇḍavebhyaḥ
Ablative कुरुपाण्डवात् kurupāṇḍavāt
कुरुपाण्डवाभ्याम् kurupāṇḍavābhyām
कुरुपाण्डवेभ्यः kurupāṇḍavebhyaḥ
Genitive कुरुपाण्डवस्य kurupāṇḍavasya
कुरुपाण्डवयोः kurupāṇḍavayoḥ
कुरुपाण्डवानाम् kurupāṇḍavānām
Locative कुरुपाण्डवे kurupāṇḍave
कुरुपाण्डवयोः kurupāṇḍavayoḥ
कुरुपाण्डवेषु kurupāṇḍaveṣu