| Singular | Dual | Plural |
Nominative |
कुरुपाण्डवः
kurupāṇḍavaḥ
|
कुरुपाण्डवौ
kurupāṇḍavau
|
कुरुपाण्डवाः
kurupāṇḍavāḥ
|
Vocative |
कुरुपाण्डव
kurupāṇḍava
|
कुरुपाण्डवौ
kurupāṇḍavau
|
कुरुपाण्डवाः
kurupāṇḍavāḥ
|
Accusative |
कुरुपाण्डवम्
kurupāṇḍavam
|
कुरुपाण्डवौ
kurupāṇḍavau
|
कुरुपाण्डवान्
kurupāṇḍavān
|
Instrumental |
कुरुपाण्डवेन
kurupāṇḍavena
|
कुरुपाण्डवाभ्याम्
kurupāṇḍavābhyām
|
कुरुपाण्डवैः
kurupāṇḍavaiḥ
|
Dative |
कुरुपाण्डवाय
kurupāṇḍavāya
|
कुरुपाण्डवाभ्याम्
kurupāṇḍavābhyām
|
कुरुपाण्डवेभ्यः
kurupāṇḍavebhyaḥ
|
Ablative |
कुरुपाण्डवात्
kurupāṇḍavāt
|
कुरुपाण्डवाभ्याम्
kurupāṇḍavābhyām
|
कुरुपाण्डवेभ्यः
kurupāṇḍavebhyaḥ
|
Genitive |
कुरुपाण्डवस्य
kurupāṇḍavasya
|
कुरुपाण्डवयोः
kurupāṇḍavayoḥ
|
कुरुपाण्डवानाम्
kurupāṇḍavānām
|
Locative |
कुरुपाण्डवे
kurupāṇḍave
|
कुरुपाण्डवयोः
kurupāṇḍavayoḥ
|
कुरुपाण्डवेषु
kurupāṇḍaveṣu
|