Sanskrit tools

Sanskrit declension


Declension of कुरुपुंगव kurupuṁgava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुरुपुंगवः kurupuṁgavaḥ
कुरुपुंगवौ kurupuṁgavau
कुरुपुंगवाः kurupuṁgavāḥ
Vocative कुरुपुंगव kurupuṁgava
कुरुपुंगवौ kurupuṁgavau
कुरुपुंगवाः kurupuṁgavāḥ
Accusative कुरुपुंगवम् kurupuṁgavam
कुरुपुंगवौ kurupuṁgavau
कुरुपुंगवान् kurupuṁgavān
Instrumental कुरुपुंगवेण kurupuṁgaveṇa
कुरुपुंगवाभ्याम् kurupuṁgavābhyām
कुरुपुंगवैः kurupuṁgavaiḥ
Dative कुरुपुंगवाय kurupuṁgavāya
कुरुपुंगवाभ्याम् kurupuṁgavābhyām
कुरुपुंगवेभ्यः kurupuṁgavebhyaḥ
Ablative कुरुपुंगवात् kurupuṁgavāt
कुरुपुंगवाभ्याम् kurupuṁgavābhyām
कुरुपुंगवेभ्यः kurupuṁgavebhyaḥ
Genitive कुरुपुंगवस्य kurupuṁgavasya
कुरुपुंगवयोः kurupuṁgavayoḥ
कुरुपुंगवाणाम् kurupuṁgavāṇām
Locative कुरुपुंगवे kurupuṁgave
कुरुपुंगवयोः kurupuṁgavayoḥ
कुरुपुंगवेषु kurupuṁgaveṣu