| Singular | Dual | Plural |
Nominative |
कुरुपुंगवः
kurupuṁgavaḥ
|
कुरुपुंगवौ
kurupuṁgavau
|
कुरुपुंगवाः
kurupuṁgavāḥ
|
Vocative |
कुरुपुंगव
kurupuṁgava
|
कुरुपुंगवौ
kurupuṁgavau
|
कुरुपुंगवाः
kurupuṁgavāḥ
|
Accusative |
कुरुपुंगवम्
kurupuṁgavam
|
कुरुपुंगवौ
kurupuṁgavau
|
कुरुपुंगवान्
kurupuṁgavān
|
Instrumental |
कुरुपुंगवेण
kurupuṁgaveṇa
|
कुरुपुंगवाभ्याम्
kurupuṁgavābhyām
|
कुरुपुंगवैः
kurupuṁgavaiḥ
|
Dative |
कुरुपुंगवाय
kurupuṁgavāya
|
कुरुपुंगवाभ्याम्
kurupuṁgavābhyām
|
कुरुपुंगवेभ्यः
kurupuṁgavebhyaḥ
|
Ablative |
कुरुपुंगवात्
kurupuṁgavāt
|
कुरुपुंगवाभ्याम्
kurupuṁgavābhyām
|
कुरुपुंगवेभ्यः
kurupuṁgavebhyaḥ
|
Genitive |
कुरुपुंगवस्य
kurupuṁgavasya
|
कुरुपुंगवयोः
kurupuṁgavayoḥ
|
कुरुपुंगवाणाम्
kurupuṁgavāṇām
|
Locative |
कुरुपुंगवे
kurupuṁgave
|
कुरुपुंगवयोः
kurupuṁgavayoḥ
|
कुरुपुंगवेषु
kurupuṁgaveṣu
|