Sanskrit tools

Sanskrit declension


Declension of कुरुबाहु kurubāhu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुरुबाहुः kurubāhuḥ
कुरुबाहू kurubāhū
कुरुबाहवः kurubāhavaḥ
Vocative कुरुबाहो kurubāho
कुरुबाहू kurubāhū
कुरुबाहवः kurubāhavaḥ
Accusative कुरुबाहुम् kurubāhum
कुरुबाहू kurubāhū
कुरुबाहून् kurubāhūn
Instrumental कुरुबाहुणा kurubāhuṇā
कुरुबाहुभ्याम् kurubāhubhyām
कुरुबाहुभिः kurubāhubhiḥ
Dative कुरुबाहवे kurubāhave
कुरुबाहुभ्याम् kurubāhubhyām
कुरुबाहुभ्यः kurubāhubhyaḥ
Ablative कुरुबाहोः kurubāhoḥ
कुरुबाहुभ्याम् kurubāhubhyām
कुरुबाहुभ्यः kurubāhubhyaḥ
Genitive कुरुबाहोः kurubāhoḥ
कुरुबाह्वोः kurubāhvoḥ
कुरुबाहूणाम् kurubāhūṇām
Locative कुरुबाहौ kurubāhau
कुरुबाह्वोः kurubāhvoḥ
कुरुबाहुषु kurubāhuṣu