| Singular | Dual | Plural |
Nominative |
कुरुबाहुः
kurubāhuḥ
|
कुरुबाहू
kurubāhū
|
कुरुबाहवः
kurubāhavaḥ
|
Vocative |
कुरुबाहो
kurubāho
|
कुरुबाहू
kurubāhū
|
कुरुबाहवः
kurubāhavaḥ
|
Accusative |
कुरुबाहुम्
kurubāhum
|
कुरुबाहू
kurubāhū
|
कुरुबाहून्
kurubāhūn
|
Instrumental |
कुरुबाहुणा
kurubāhuṇā
|
कुरुबाहुभ्याम्
kurubāhubhyām
|
कुरुबाहुभिः
kurubāhubhiḥ
|
Dative |
कुरुबाहवे
kurubāhave
|
कुरुबाहुभ्याम्
kurubāhubhyām
|
कुरुबाहुभ्यः
kurubāhubhyaḥ
|
Ablative |
कुरुबाहोः
kurubāhoḥ
|
कुरुबाहुभ्याम्
kurubāhubhyām
|
कुरुबाहुभ्यः
kurubāhubhyaḥ
|
Genitive |
कुरुबाहोः
kurubāhoḥ
|
कुरुबाह्वोः
kurubāhvoḥ
|
कुरुबाहूणाम्
kurubāhūṇām
|
Locative |
कुरुबाहौ
kurubāhau
|
कुरुबाह्वोः
kurubāhvoḥ
|
कुरुबाहुषु
kurubāhuṣu
|