Sanskrit tools

Sanskrit declension


Declension of कुरुबिल्व kurubilva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुरुबिल्वः kurubilvaḥ
कुरुबिल्वौ kurubilvau
कुरुबिल्वाः kurubilvāḥ
Vocative कुरुबिल्व kurubilva
कुरुबिल्वौ kurubilvau
कुरुबिल्वाः kurubilvāḥ
Accusative कुरुबिल्वम् kurubilvam
कुरुबिल्वौ kurubilvau
कुरुबिल्वान् kurubilvān
Instrumental कुरुबिल्वेन kurubilvena
कुरुबिल्वाभ्याम् kurubilvābhyām
कुरुबिल्वैः kurubilvaiḥ
Dative कुरुबिल्वाय kurubilvāya
कुरुबिल्वाभ्याम् kurubilvābhyām
कुरुबिल्वेभ्यः kurubilvebhyaḥ
Ablative कुरुबिल्वात् kurubilvāt
कुरुबिल्वाभ्याम् kurubilvābhyām
कुरुबिल्वेभ्यः kurubilvebhyaḥ
Genitive कुरुबिल्वस्य kurubilvasya
कुरुबिल्वयोः kurubilvayoḥ
कुरुबिल्वानाम् kurubilvānām
Locative कुरुबिल्वे kurubilve
कुरुबिल्वयोः kurubilvayoḥ
कुरुबिल्वेषु kurubilveṣu