| Singular | Dual | Plural |
Nominative |
कुरुबिल्वः
kurubilvaḥ
|
कुरुबिल्वौ
kurubilvau
|
कुरुबिल्वाः
kurubilvāḥ
|
Vocative |
कुरुबिल्व
kurubilva
|
कुरुबिल्वौ
kurubilvau
|
कुरुबिल्वाः
kurubilvāḥ
|
Accusative |
कुरुबिल्वम्
kurubilvam
|
कुरुबिल्वौ
kurubilvau
|
कुरुबिल्वान्
kurubilvān
|
Instrumental |
कुरुबिल्वेन
kurubilvena
|
कुरुबिल्वाभ्याम्
kurubilvābhyām
|
कुरुबिल्वैः
kurubilvaiḥ
|
Dative |
कुरुबिल्वाय
kurubilvāya
|
कुरुबिल्वाभ्याम्
kurubilvābhyām
|
कुरुबिल्वेभ्यः
kurubilvebhyaḥ
|
Ablative |
कुरुबिल्वात्
kurubilvāt
|
कुरुबिल्वाभ्याम्
kurubilvābhyām
|
कुरुबिल्वेभ्यः
kurubilvebhyaḥ
|
Genitive |
कुरुबिल्वस्य
kurubilvasya
|
कुरुबिल्वयोः
kurubilvayoḥ
|
कुरुबिल्वानाम्
kurubilvānām
|
Locative |
कुरुबिल्वे
kurubilve
|
कुरुबिल्वयोः
kurubilvayoḥ
|
कुरुबिल्वेषु
kurubilveṣu
|