Sanskrit tools

Sanskrit declension


Declension of कुरुराज् kururāj, m.

Reference(s): Müller p. 68, §162 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative कुरुराट् kururāṭ
कुरुराजौ kururājau
कुरुराजः kururājaḥ
Vocative कुरुराट् kururāṭ
कुरुराजौ kururājau
कुरुराजः kururājaḥ
Accusative कुरुराजम् kururājam
कुरुराजौ kururājau
कुरुराजः kururājaḥ
Instrumental कुरुराजा kururājā
कुरुराड्भ्याम् kururāḍbhyām
कुरुराड्भिः kururāḍbhiḥ
Dative कुरुराजे kururāje
कुरुराड्भ्याम् kururāḍbhyām
कुरुराड्भ्यः kururāḍbhyaḥ
Ablative कुरुराजः kururājaḥ
कुरुराड्भ्याम् kururāḍbhyām
कुरुराड्भ्यः kururāḍbhyaḥ
Genitive कुरुराजः kururājaḥ
कुरुराजोः kururājoḥ
कुरुराजाम् kururājām
Locative कुरुराजि kururāji
कुरुराजोः kururājoḥ
कुरुराट्सु kururāṭsu
कुरुराट्त्सु kururāṭtsu