Sanskrit tools

Sanskrit declension


Declension of कुरुराज्य kururājya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुरुराज्यम् kururājyam
कुरुराज्ये kururājye
कुरुराज्यानि kururājyāni
Vocative कुरुराज्य kururājya
कुरुराज्ये kururājye
कुरुराज्यानि kururājyāni
Accusative कुरुराज्यम् kururājyam
कुरुराज्ये kururājye
कुरुराज्यानि kururājyāni
Instrumental कुरुराज्येन kururājyena
कुरुराज्याभ्याम् kururājyābhyām
कुरुराज्यैः kururājyaiḥ
Dative कुरुराज्याय kururājyāya
कुरुराज्याभ्याम् kururājyābhyām
कुरुराज्येभ्यः kururājyebhyaḥ
Ablative कुरुराज्यात् kururājyāt
कुरुराज्याभ्याम् kururājyābhyām
कुरुराज्येभ्यः kururājyebhyaḥ
Genitive कुरुराज्यस्य kururājyasya
कुरुराज्ययोः kururājyayoḥ
कुरुराज्यानाम् kururājyānām
Locative कुरुराज्ये kururājye
कुरुराज्ययोः kururājyayoḥ
कुरुराज्येषु kururājyeṣu