Sanskrit tools

Sanskrit declension


Declension of कुरुवत्स kuruvatsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुरुवत्सः kuruvatsaḥ
कुरुवत्सौ kuruvatsau
कुरुवत्साः kuruvatsāḥ
Vocative कुरुवत्स kuruvatsa
कुरुवत्सौ kuruvatsau
कुरुवत्साः kuruvatsāḥ
Accusative कुरुवत्सम् kuruvatsam
कुरुवत्सौ kuruvatsau
कुरुवत्सान् kuruvatsān
Instrumental कुरुवत्सेन kuruvatsena
कुरुवत्साभ्याम् kuruvatsābhyām
कुरुवत्सैः kuruvatsaiḥ
Dative कुरुवत्साय kuruvatsāya
कुरुवत्साभ्याम् kuruvatsābhyām
कुरुवत्सेभ्यः kuruvatsebhyaḥ
Ablative कुरुवत्सात् kuruvatsāt
कुरुवत्साभ्याम् kuruvatsābhyām
कुरुवत्सेभ्यः kuruvatsebhyaḥ
Genitive कुरुवत्सस्य kuruvatsasya
कुरुवत्सयोः kuruvatsayoḥ
कुरुवत्सानाम् kuruvatsānām
Locative कुरुवत्से kuruvatse
कुरुवत्सयोः kuruvatsayoḥ
कुरुवत्सेषु kuruvatseṣu