| Singular | Dual | Plural |
Nominative |
कुरुवत्सः
kuruvatsaḥ
|
कुरुवत्सौ
kuruvatsau
|
कुरुवत्साः
kuruvatsāḥ
|
Vocative |
कुरुवत्स
kuruvatsa
|
कुरुवत्सौ
kuruvatsau
|
कुरुवत्साः
kuruvatsāḥ
|
Accusative |
कुरुवत्सम्
kuruvatsam
|
कुरुवत्सौ
kuruvatsau
|
कुरुवत्सान्
kuruvatsān
|
Instrumental |
कुरुवत्सेन
kuruvatsena
|
कुरुवत्साभ्याम्
kuruvatsābhyām
|
कुरुवत्सैः
kuruvatsaiḥ
|
Dative |
कुरुवत्साय
kuruvatsāya
|
कुरुवत्साभ्याम्
kuruvatsābhyām
|
कुरुवत्सेभ्यः
kuruvatsebhyaḥ
|
Ablative |
कुरुवत्सात्
kuruvatsāt
|
कुरुवत्साभ्याम्
kuruvatsābhyām
|
कुरुवत्सेभ्यः
kuruvatsebhyaḥ
|
Genitive |
कुरुवत्सस्य
kuruvatsasya
|
कुरुवत्सयोः
kuruvatsayoḥ
|
कुरुवत्सानाम्
kuruvatsānām
|
Locative |
कुरुवत्से
kuruvatse
|
कुरुवत्सयोः
kuruvatsayoḥ
|
कुरुवत्सेषु
kuruvatseṣu
|