Singular | Dual | Plural | |
Nominative |
कुरुवशः
kuruvaśaḥ |
कुरुवशौ
kuruvaśau |
कुरुवशाः
kuruvaśāḥ |
Vocative |
कुरुवश
kuruvaśa |
कुरुवशौ
kuruvaśau |
कुरुवशाः
kuruvaśāḥ |
Accusative |
कुरुवशम्
kuruvaśam |
कुरुवशौ
kuruvaśau |
कुरुवशान्
kuruvaśān |
Instrumental |
कुरुवशेन
kuruvaśena |
कुरुवशाभ्याम्
kuruvaśābhyām |
कुरुवशैः
kuruvaśaiḥ |
Dative |
कुरुवशाय
kuruvaśāya |
कुरुवशाभ्याम्
kuruvaśābhyām |
कुरुवशेभ्यः
kuruvaśebhyaḥ |
Ablative |
कुरुवशात्
kuruvaśāt |
कुरुवशाभ्याम्
kuruvaśābhyām |
कुरुवशेभ्यः
kuruvaśebhyaḥ |
Genitive |
कुरुवशस्य
kuruvaśasya |
कुरुवशयोः
kuruvaśayoḥ |
कुरुवशानाम्
kuruvaśānām |
Locative |
कुरुवशे
kuruvaśe |
कुरुवशयोः
kuruvaśayoḥ |
कुरुवशेषु
kuruvaśeṣu |