| Singular | Dual | Plural |
Nominative |
कुरुश्रेष्ठः
kuruśreṣṭhaḥ
|
कुरुश्रेष्ठौ
kuruśreṣṭhau
|
कुरुश्रेष्ठाः
kuruśreṣṭhāḥ
|
Vocative |
कुरुश्रेष्ठ
kuruśreṣṭha
|
कुरुश्रेष्ठौ
kuruśreṣṭhau
|
कुरुश्रेष्ठाः
kuruśreṣṭhāḥ
|
Accusative |
कुरुश्रेष्ठम्
kuruśreṣṭham
|
कुरुश्रेष्ठौ
kuruśreṣṭhau
|
कुरुश्रेष्ठान्
kuruśreṣṭhān
|
Instrumental |
कुरुश्रेष्ठेन
kuruśreṣṭhena
|
कुरुश्रेष्ठाभ्याम्
kuruśreṣṭhābhyām
|
कुरुश्रेष्ठैः
kuruśreṣṭhaiḥ
|
Dative |
कुरुश्रेष्ठाय
kuruśreṣṭhāya
|
कुरुश्रेष्ठाभ्याम्
kuruśreṣṭhābhyām
|
कुरुश्रेष्ठेभ्यः
kuruśreṣṭhebhyaḥ
|
Ablative |
कुरुश्रेष्ठात्
kuruśreṣṭhāt
|
कुरुश्रेष्ठाभ्याम्
kuruśreṣṭhābhyām
|
कुरुश्रेष्ठेभ्यः
kuruśreṣṭhebhyaḥ
|
Genitive |
कुरुश्रेष्ठस्य
kuruśreṣṭhasya
|
कुरुश्रेष्ठयोः
kuruśreṣṭhayoḥ
|
कुरुश्रेष्ठानाम्
kuruśreṣṭhānām
|
Locative |
कुरुश्रेष्ठे
kuruśreṣṭhe
|
कुरुश्रेष्ठयोः
kuruśreṣṭhayoḥ
|
कुरुश्रेष्ठेषु
kuruśreṣṭheṣu
|