Sanskrit tools

Sanskrit declension


Declension of कुरुश्रेष्ठ kuruśreṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुरुश्रेष्ठः kuruśreṣṭhaḥ
कुरुश्रेष्ठौ kuruśreṣṭhau
कुरुश्रेष्ठाः kuruśreṣṭhāḥ
Vocative कुरुश्रेष्ठ kuruśreṣṭha
कुरुश्रेष्ठौ kuruśreṣṭhau
कुरुश्रेष्ठाः kuruśreṣṭhāḥ
Accusative कुरुश्रेष्ठम् kuruśreṣṭham
कुरुश्रेष्ठौ kuruśreṣṭhau
कुरुश्रेष्ठान् kuruśreṣṭhān
Instrumental कुरुश्रेष्ठेन kuruśreṣṭhena
कुरुश्रेष्ठाभ्याम् kuruśreṣṭhābhyām
कुरुश्रेष्ठैः kuruśreṣṭhaiḥ
Dative कुरुश्रेष्ठाय kuruśreṣṭhāya
कुरुश्रेष्ठाभ्याम् kuruśreṣṭhābhyām
कुरुश्रेष्ठेभ्यः kuruśreṣṭhebhyaḥ
Ablative कुरुश्रेष्ठात् kuruśreṣṭhāt
कुरुश्रेष्ठाभ्याम् kuruśreṣṭhābhyām
कुरुश्रेष्ठेभ्यः kuruśreṣṭhebhyaḥ
Genitive कुरुश्रेष्ठस्य kuruśreṣṭhasya
कुरुश्रेष्ठयोः kuruśreṣṭhayoḥ
कुरुश्रेष्ठानाम् kuruśreṣṭhānām
Locative कुरुश्रेष्ठे kuruśreṣṭhe
कुरुश्रेष्ठयोः kuruśreṣṭhayoḥ
कुरुश्रेष्ठेषु kuruśreṣṭheṣu