Sanskrit tools

Sanskrit declension


Declension of कुरुसुति kurusuti, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुरुसुतिः kurusutiḥ
कुरुसुती kurusutī
कुरुसुतयः kurusutayaḥ
Vocative कुरुसुते kurusute
कुरुसुती kurusutī
कुरुसुतयः kurusutayaḥ
Accusative कुरुसुतिम् kurusutim
कुरुसुती kurusutī
कुरुसुतीन् kurusutīn
Instrumental कुरुसुतिना kurusutinā
कुरुसुतिभ्याम् kurusutibhyām
कुरुसुतिभिः kurusutibhiḥ
Dative कुरुसुतये kurusutaye
कुरुसुतिभ्याम् kurusutibhyām
कुरुसुतिभ्यः kurusutibhyaḥ
Ablative कुरुसुतेः kurusuteḥ
कुरुसुतिभ्याम् kurusutibhyām
कुरुसुतिभ्यः kurusutibhyaḥ
Genitive कुरुसुतेः kurusuteḥ
कुरुसुत्योः kurusutyoḥ
कुरुसुतीनाम् kurusutīnām
Locative कुरुसुतौ kurusutau
कुरुसुत्योः kurusutyoḥ
कुरुसुतिषु kurusutiṣu