| Singular | Dual | Plural |
Nominative |
कुरुहारः
kuruhāraḥ
|
कुरुहारौ
kuruhārau
|
कुरुहाराः
kuruhārāḥ
|
Vocative |
कुरुहार
kuruhāra
|
कुरुहारौ
kuruhārau
|
कुरुहाराः
kuruhārāḥ
|
Accusative |
कुरुहारम्
kuruhāram
|
कुरुहारौ
kuruhārau
|
कुरुहारान्
kuruhārān
|
Instrumental |
कुरुहारेण
kuruhāreṇa
|
कुरुहाराभ्याम्
kuruhārābhyām
|
कुरुहारैः
kuruhāraiḥ
|
Dative |
कुरुहाराय
kuruhārāya
|
कुरुहाराभ्याम्
kuruhārābhyām
|
कुरुहारेभ्यः
kuruhārebhyaḥ
|
Ablative |
कुरुहारात्
kuruhārāt
|
कुरुहाराभ्याम्
kuruhārābhyām
|
कुरुहारेभ्यः
kuruhārebhyaḥ
|
Genitive |
कुरुहारस्य
kuruhārasya
|
कुरुहारयोः
kuruhārayoḥ
|
कुरुहाराणाम्
kuruhārāṇām
|
Locative |
कुरुहारे
kuruhāre
|
कुरुहारयोः
kuruhārayoḥ
|
कुरुहारेषु
kuruhāreṣu
|