Sanskrit tools

Sanskrit declension


Declension of कुरुक kuruka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुरुकः kurukaḥ
कुरुकौ kurukau
कुरुकाः kurukāḥ
Vocative कुरुक kuruka
कुरुकौ kurukau
कुरुकाः kurukāḥ
Accusative कुरुकम् kurukam
कुरुकौ kurukau
कुरुकान् kurukān
Instrumental कुरुकेण kurukeṇa
कुरुकाभ्याम् kurukābhyām
कुरुकैः kurukaiḥ
Dative कुरुकाय kurukāya
कुरुकाभ्याम् kurukābhyām
कुरुकेभ्यः kurukebhyaḥ
Ablative कुरुकात् kurukāt
कुरुकाभ्याम् kurukābhyām
कुरुकेभ्यः kurukebhyaḥ
Genitive कुरुकस्य kurukasya
कुरुकयोः kurukayoḥ
कुरुकाणाम् kurukāṇām
Locative कुरुके kuruke
कुरुकयोः kurukayoḥ
कुरुकेषु kurukeṣu