Sanskrit tools

Sanskrit declension


Declension of कुरुङ्ग kuruṅga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुरुङ्गः kuruṅgaḥ
कुरुङ्गौ kuruṅgau
कुरुङ्गाः kuruṅgāḥ
Vocative कुरुङ्ग kuruṅga
कुरुङ्गौ kuruṅgau
कुरुङ्गाः kuruṅgāḥ
Accusative कुरुङ्गम् kuruṅgam
कुरुङ्गौ kuruṅgau
कुरुङ्गान् kuruṅgān
Instrumental कुरुङ्गेण kuruṅgeṇa
कुरुङ्गाभ्याम् kuruṅgābhyām
कुरुङ्गैः kuruṅgaiḥ
Dative कुरुङ्गाय kuruṅgāya
कुरुङ्गाभ्याम् kuruṅgābhyām
कुरुङ्गेभ्यः kuruṅgebhyaḥ
Ablative कुरुङ्गात् kuruṅgāt
कुरुङ्गाभ्याम् kuruṅgābhyām
कुरुङ्गेभ्यः kuruṅgebhyaḥ
Genitive कुरुङ्गस्य kuruṅgasya
कुरुङ्गयोः kuruṅgayoḥ
कुरुङ्गाणाम् kuruṅgāṇām
Locative कुरुङ्गे kuruṅge
कुरुङ्गयोः kuruṅgayoḥ
कुरुङ्गेषु kuruṅgeṣu