Sanskrit tools

Sanskrit declension


Declension of कुरुण्ट kuruṇṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुरुण्टः kuruṇṭaḥ
कुरुण्टौ kuruṇṭau
कुरुण्टाः kuruṇṭāḥ
Vocative कुरुण्ट kuruṇṭa
कुरुण्टौ kuruṇṭau
कुरुण्टाः kuruṇṭāḥ
Accusative कुरुण्टम् kuruṇṭam
कुरुण्टौ kuruṇṭau
कुरुण्टान् kuruṇṭān
Instrumental कुरुण्टेन kuruṇṭena
कुरुण्टाभ्याम् kuruṇṭābhyām
कुरुण्टैः kuruṇṭaiḥ
Dative कुरुण्टाय kuruṇṭāya
कुरुण्टाभ्याम् kuruṇṭābhyām
कुरुण्टेभ्यः kuruṇṭebhyaḥ
Ablative कुरुण्टात् kuruṇṭāt
कुरुण्टाभ्याम् kuruṇṭābhyām
कुरुण्टेभ्यः kuruṇṭebhyaḥ
Genitive कुरुण्टस्य kuruṇṭasya
कुरुण्टयोः kuruṇṭayoḥ
कुरुण्टानाम् kuruṇṭānām
Locative कुरुण्टे kuruṇṭe
कुरुण्टयोः kuruṇṭayoḥ
कुरुण्टेषु kuruṇṭeṣu