Sanskrit tools

Sanskrit declension


Declension of कुरुण्टक kuruṇṭaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुरुण्टकः kuruṇṭakaḥ
कुरुण्टकौ kuruṇṭakau
कुरुण्टकाः kuruṇṭakāḥ
Vocative कुरुण्टक kuruṇṭaka
कुरुण्टकौ kuruṇṭakau
कुरुण्टकाः kuruṇṭakāḥ
Accusative कुरुण्टकम् kuruṇṭakam
कुरुण्टकौ kuruṇṭakau
कुरुण्टकान् kuruṇṭakān
Instrumental कुरुण्टकेन kuruṇṭakena
कुरुण्टकाभ्याम् kuruṇṭakābhyām
कुरुण्टकैः kuruṇṭakaiḥ
Dative कुरुण्टकाय kuruṇṭakāya
कुरुण्टकाभ्याम् kuruṇṭakābhyām
कुरुण्टकेभ्यः kuruṇṭakebhyaḥ
Ablative कुरुण्टकात् kuruṇṭakāt
कुरुण्टकाभ्याम् kuruṇṭakābhyām
कुरुण्टकेभ्यः kuruṇṭakebhyaḥ
Genitive कुरुण्टकस्य kuruṇṭakasya
कुरुण्टकयोः kuruṇṭakayoḥ
कुरुण्टकानाम् kuruṇṭakānām
Locative कुरुण्टके kuruṇṭake
कुरुण्टकयोः kuruṇṭakayoḥ
कुरुण्टकेषु kuruṇṭakeṣu