Sanskrit tools

Sanskrit declension


Declension of कुरुण्टिका kuruṇṭikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुरुण्टिका kuruṇṭikā
कुरुण्टिके kuruṇṭike
कुरुण्टिकाः kuruṇṭikāḥ
Vocative कुरुण्टिके kuruṇṭike
कुरुण्टिके kuruṇṭike
कुरुण्टिकाः kuruṇṭikāḥ
Accusative कुरुण्टिकाम् kuruṇṭikām
कुरुण्टिके kuruṇṭike
कुरुण्टिकाः kuruṇṭikāḥ
Instrumental कुरुण्टिकया kuruṇṭikayā
कुरुण्टिकाभ्याम् kuruṇṭikābhyām
कुरुण्टिकाभिः kuruṇṭikābhiḥ
Dative कुरुण्टिकायै kuruṇṭikāyai
कुरुण्टिकाभ्याम् kuruṇṭikābhyām
कुरुण्टिकाभ्यः kuruṇṭikābhyaḥ
Ablative कुरुण्टिकायाः kuruṇṭikāyāḥ
कुरुण्टिकाभ्याम् kuruṇṭikābhyām
कुरुण्टिकाभ्यः kuruṇṭikābhyaḥ
Genitive कुरुण्टिकायाः kuruṇṭikāyāḥ
कुरुण्टिकयोः kuruṇṭikayoḥ
कुरुण्टिकानाम् kuruṇṭikānām
Locative कुरुण्टिकायाम् kuruṇṭikāyām
कुरुण्टिकयोः kuruṇṭikayoḥ
कुरुण्टिकासु kuruṇṭikāsu