Sanskrit tools

Sanskrit declension


Declension of कुरुण्डि kuruṇḍi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुरुण्डिः kuruṇḍiḥ
कुरुण्डी kuruṇḍī
कुरुण्डयः kuruṇḍayaḥ
Vocative कुरुण्डे kuruṇḍe
कुरुण्डी kuruṇḍī
कुरुण्डयः kuruṇḍayaḥ
Accusative कुरुण्डिम् kuruṇḍim
कुरुण्डी kuruṇḍī
कुरुण्डीन् kuruṇḍīn
Instrumental कुरुण्डिना kuruṇḍinā
कुरुण्डिभ्याम् kuruṇḍibhyām
कुरुण्डिभिः kuruṇḍibhiḥ
Dative कुरुण्डये kuruṇḍaye
कुरुण्डिभ्याम् kuruṇḍibhyām
कुरुण्डिभ्यः kuruṇḍibhyaḥ
Ablative कुरुण्डेः kuruṇḍeḥ
कुरुण्डिभ्याम् kuruṇḍibhyām
कुरुण्डिभ्यः kuruṇḍibhyaḥ
Genitive कुरुण्डेः kuruṇḍeḥ
कुरुण्ड्योः kuruṇḍyoḥ
कुरुण्डीनाम् kuruṇḍīnām
Locative कुरुण्डौ kuruṇḍau
कुरुण्ड्योः kuruṇḍyoḥ
कुरुण्डिषु kuruṇḍiṣu